Original

त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ।अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् ॥ ७५ ॥

Segmented

त्रैलोक्ये ऽपहृते तेन विमुखे च शचीपतौ अदित्याम् द्वादशः पुत्रः सम्भविष्यामि कश्यपात्

Analysis

Word Lemma Parse
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
ऽपहृते अपहृ pos=va,g=n,c=7,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
विमुखे विमुख pos=a,g=m,c=7,n=s
pos=i
शचीपतौ शचीपति pos=n,g=m,c=7,n=s
अदित्याम् अदिति pos=n,g=f,c=7,n=s
द्वादशः द्वादश pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सम्भविष्यामि सम्भू pos=v,p=1,n=s,l=lrt
कश्यपात् कश्यप pos=n,g=m,c=5,n=s