Original

हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् ।नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः ।सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥ ७३ ॥

Segmented

हिरण्याक्षम् हनिष्यामि दैतेयम् बल-गर्वितम् नारसिंहम् वपुः कृत्वा हिरण्यकशिपुम् पुनः सुर-कार्ये हनिष्यामि यज्ञ-घ्नम् दिति-नन्दनम्

Analysis

Word Lemma Parse
हिरण्याक्षम् हिरण्याक्ष pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
दैतेयम् दैतेय pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
गर्वितम् गर्वित pos=a,g=m,c=2,n=s
नारसिंहम् नारसिंह pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
हिरण्यकशिपुम् हिरण्यकशिपु pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
सुर सुर pos=n,comp=y
कार्ये कार्य pos=n,g=n,c=7,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
यज्ञ यज्ञ pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
दिति दिति pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s