Original

सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् ।आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ॥ ७२ ॥

Segmented

सत्त्वैः आक्रान्त-सर्व-अङ्गाम् नष्टाम् सागरमेखलाम् आनयिष्यामि स्वम् स्थानम् वाराहम् रूपम् आस्थितः

Analysis

Word Lemma Parse
सत्त्वैः सत्त्व pos=n,g=m,c=3,n=p
आक्रान्त आक्रम् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गाम् अङ्ग pos=n,g=f,c=2,n=s
नष्टाम् नश् pos=va,g=f,c=2,n=s,f=part
सागरमेखलाम् सागरमेखला pos=n,g=f,c=2,n=s
आनयिष्यामि आनी pos=v,p=1,n=s,l=lrt
स्वम् स्व pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part