Original

ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ।एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ॥ ७० ॥

Segmented

ब्रह्मणः सर्व-भूतानि चराणि स्थावराणि च एताम् सृष्टिम् विजानीहि कल्प-आदिषु पुनः पुनः

Analysis

Word Lemma Parse
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
सृष्टिम् सृष्टि pos=n,g=f,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
कल्प कल्प pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i