Original

सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् ।ओंकारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम् ॥ ७ ॥

Segmented

सहस्र-उदर-बाहुः च अव्यक्त इति च क्वचित् ओंकारम् उद्गिरन् वक्त्रात् सावित्रीम् च तद्-अन्वयाम्

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
उदर उदर pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
अव्यक्त अव्यक्त pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
क्वचित् क्वचिद् pos=i
ओंकारम् ओंकार pos=n,g=m,c=2,n=s
उद्गिरन् उद्गृ pos=va,g=m,c=1,n=s,f=part
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
pos=i
तद् तद् pos=n,comp=y
अन्वयाम् अन्वय pos=n,g=f,c=2,n=s