Original

अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् ।स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् ॥ ६८ ॥

Segmented

मद्-मूर्तिः चतुर्थी या सा असृजत् शेषम् अव्ययम् स हि संकर्षणः प्रोक्तः प्रद्युम्नम् सो अपि अजीजनत्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
चतुर्थी चतुर्थ pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
शेषम् शेष pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
संकर्षणः संकर्षण pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
प्रद्युम्नम् प्रद्युम्न pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अजीजनत् जन् pos=v,p=3,n=s,l=lun