Original

एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम ।ततो भूयो जगत्सर्वं करिष्यामीह विद्यया ॥ ६७ ॥

Segmented

एकाकी विद्यया सार्धम् विहरिष्ये द्विजोत्तम ततो भूयो जगत् सर्वम् करिष्यामि इह विद्यया

Analysis

Word Lemma Parse
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
विहरिष्ये विहृ pos=v,p=1,n=s,l=lrt
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
ततो ततस् pos=i
भूयो भूयस् pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इह इह pos=i
विद्यया विद्या pos=n,g=f,c=3,n=s