Original

एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः ।ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः ।कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च ॥ ६६ ॥

Segmented

एषो ऽहम् व्यक्तिम् आगम्य तिष्ठामि दिवि शाश्वतः ततो युग-सहस्र-अन्ते संहरिष्ये जगत् पुनः कृत्वा आत्म-स्थानि भूतानि स्थावराणि चराणि च

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
व्यक्तिम् व्यक्ति pos=n,g=f,c=2,n=s
आगम्य आगम् pos=vi
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
दिवि दिव् pos=n,g=m,c=7,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
ततो ततस् pos=i
युग युग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
संहरिष्ये संहृ pos=v,p=1,n=s,l=lrt
जगत् जगन्त् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
कृत्वा कृ pos=vi
आत्म आत्मन् pos=n,comp=y
स्थानि स्थ pos=a,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
स्थावराणि स्थावर pos=a,g=n,c=2,n=p
चराणि चर pos=a,g=n,c=2,n=p
pos=i