Original

हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः ।सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः ॥ ६५ ॥

Segmented

हिरण्यगर्भो भगवान् एष छन्दसि सुष्टुतः सो ऽहम् योग-गतिः ब्रह्मन् योग-शास्त्रेषु शब्दितः

Analysis

Word Lemma Parse
हिरण्यगर्भो हिरण्यगर्भ pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
छन्दसि छन्दस् pos=n,g=n,c=7,n=s
सुष्टुतः सुष्टुत pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
योग योग pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
योग योग pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
शब्दितः शब्दय् pos=va,g=m,c=1,n=s,f=part