Original

निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता ।तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः ॥ ६३ ॥

Segmented

निर्वाणम् सर्व-धर्माणाम् निवृत्तिः परमा स्मृता तस्मात् निवृत्तिम् आपन्नः चरेत् सर्व-अङ्ग-निर्वृतः

Analysis

Word Lemma Parse
निर्वाणम् निर्वाण pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
निवृत्तिम् निवृत्ति pos=n,g=f,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
निर्वृतः निर्वृत pos=a,g=m,c=1,n=s