Original

एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे ।अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् ॥ ६२ ॥

Segmented

एतान् च अन्यान् च रुचिरान् ब्रह्मणे अमित-तेजसे अहम् दत्त्वा वरान् प्रीतो निवृत्ति-परमः ऽभवम्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
रुचिरान् रुचिर pos=a,g=m,c=2,n=p
ब्रह्मणे ब्रह्मन् pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
अहम् मद् pos=n,g=,c=1,n=s
दत्त्वा दा pos=vi
वरान् वर pos=n,g=m,c=2,n=p
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
निवृत्ति निवृत्ति pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
ऽभवम् भू pos=v,p=1,n=s,l=lan