Original

प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा ।अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा ॥ ६१ ॥

Segmented

प्रादुर्भाव-गतः च अहम् सुर-कार्येषु नित्यदा अनुशासनीयः त्वया ब्रह्मन् नियुज् च सुतो यथा

Analysis

Word Lemma Parse
प्रादुर्भाव प्रादुर्भाव pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
नित्यदा नित्यदा pos=i
अनुशासनीयः अनुशास् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
नियुज् नियुज् pos=va,g=m,c=1,n=s,f=krtya
pos=i
सुतो सुत pos=n,g=m,c=1,n=s
यथा यथा pos=i