Original

सुरासुरगणानां च ऋषीणां च तपोधन ।पितॄणां च महाभाग सततं संशितव्रत ।विविधानां च भूतानां त्वमुपास्यो भविष्यसि ॥ ६० ॥

Segmented

सुर-असुर-गणानाम् च ऋषीणाम् च तपोधन पितॄणाम् च महाभाग सततम् संशा-व्रत विविधानाम् च भूतानाम् त्वम् उपास्यो भविष्यसि

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
गणानाम् गण pos=n,g=m,c=6,n=p
pos=i
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
सततम् सततम् pos=i
संशा संशा pos=va,comp=y,f=part
व्रत व्रत pos=n,g=m,c=8,n=s
विविधानाम् विविध pos=a,g=n,c=6,n=p
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
उपास्यो उपास् pos=va,g=m,c=1,n=s,f=krtya
भविष्यसि भू pos=v,p=2,n=s,l=lrt