Original

एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः ।सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात् ॥ ६ ॥

Segmented

एतान् वर्णान् बहुविधान् रूपे बिभ्रत् सनातनः सहस्रनयनः श्रीमान् शतशीर्षः सहस्रपात्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
रूपे रूप pos=n,g=n,c=7,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
सनातनः सनातन pos=a,g=m,c=1,n=s
सहस्रनयनः सहस्रनयन pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
शतशीर्षः शतशीर्ष pos=n,g=m,c=1,n=s
सहस्रपात् सहस्रपाद् pos=n,g=m,c=1,n=s