Original

मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् ।ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान् ॥ ५७ ॥

Segmented

मया सृष्टः पुरा ब्रह्मा मद्-यज्ञम् अयजत् स्वयम् ततस् तस्मै वरान् प्रीतो ददौ अहम् अनुत्तमान्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
अयजत् यज् pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i
ततस् ततस् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
वरान् वर pos=n,g=m,c=2,n=p
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ददौ दा pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p