Original

अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे ।पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् ॥ ५६ ॥

Segmented

अहम् हय-शिरः भूत्वा समुद्रे पश्चिम-उत्तरे पिबामि सु हुतम् हव्यम् कव्यम् च श्रद्धया अन्वितम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हय हय pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
भूत्वा भू pos=vi
समुद्रे समुद्र pos=n,g=m,c=7,n=s
पश्चिम पश्चिम pos=a,comp=y
उत्तरे उत्तर pos=a,g=m,c=7,n=s
पिबामि पा pos=v,p=1,n=s,l=lat
सु सु pos=i
हुतम् हु pos=va,g=n,c=2,n=s,f=part
हव्यम् हव्य pos=n,g=n,c=2,n=s
कव्यम् कव्य pos=n,g=n,c=2,n=s
pos=i
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
अन्वितम् अन्वित pos=a,g=n,c=2,n=s