Original

मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम ।त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् ॥ ५४ ॥

Segmented

मूर्तिमन्तः पितृ-गणान् चतुरः पश्य सत्तम त्रीन् च एव इमान् गुणान् पश्य मद्-स्थान् मूर्ति-विवर्जितान्

Analysis

Word Lemma Parse
मूर्तिमन्तः मूर्तिमत् pos=a,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
सत्तम सत्तम pos=a,g=m,c=8,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
मूर्ति मूर्ति pos=n,comp=y
विवर्जितान् विवर्जय् pos=va,g=m,c=2,n=p,f=part