Original

ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् ।अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा ॥ ५३ ॥

Segmented

ध्रुवम् च ज्योतिषाम् श्रेष्ठम् पश्य नारद खेचरम् अम्भोधरान् समुद्रान् च सरांसि सरितः तथा

Analysis

Word Lemma Parse
ध्रुवम् ध्रुव pos=n,g=m,c=2,n=s
pos=i
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
नारद नारद pos=n,g=m,c=8,n=s
खेचरम् खेचर pos=n,g=m,c=2,n=s
अम्भोधरान् अम्भोधर pos=n,g=m,c=2,n=p
समुद्रान् समुद्र pos=n,g=m,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
तथा तथा pos=i