Original

श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् ।वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ॥ ५२ ॥

Segmented

श्रियम् लक्ष्मीम् च कीर्तिम् च पृथिवीम् च ककुद्मिनीम् वेदानाम् मातरम् पश्य मद्-स्थाम् देवीम् सरस्वतीम्

Analysis

Word Lemma Parse
श्रियम् श्री pos=n,g=f,c=2,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
ककुद्मिनीम् ककुद्मिनी pos=n,g=f,c=2,n=s
वेदानाम् वेद pos=n,g=m,c=6,n=p
मातरम् मातृ pos=n,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s