Original

सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि ।वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः ॥ ५० ॥

Segmented

सर्वान् प्रजापतीन् पश्य पश्य सप्त ऋषीन् अपि वेदान् यज्ञान् च शतशः पश्य अमृतम् अथ औषधी

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रजापतीन् प्रजापति pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
सप्त सप्तन् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अपि अपि pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
pos=i
शतशः शतशस् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
अमृतम् अमृत pos=n,g=n,c=2,n=s
अथ अथ pos=i
औषधी औषधी pos=n,g=f,c=2,n=p