Original

नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित् ।मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् ॥ ५ ॥

Segmented

नील-वैडूर्य-सदृशः इन्द्रनील-निभः क्वचित् मयूरग्रीव-वर्ण-आभः मुक्ता-हार-निभः क्वचित्

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
इन्द्रनील इन्द्रनील pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
मयूरग्रीव मयूरग्रीव pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
मुक्ता मुक्ता pos=n,comp=y
हार हार pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i