Original

हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः ।ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥ ४७ ॥

Segmented

हिरण्यगर्भो लोकादि चतुर्वक्त्रः निरुक्तगः ब्रह्मा सनातनो देवो मम बहु-अर्थ-चिन्तकः

Analysis

Word Lemma Parse
हिरण्यगर्भो हिरण्यगर्भ pos=n,g=m,c=1,n=s
लोकादि लोकादि pos=n,g=m,c=1,n=s
चतुर्वक्त्रः चतुर्वक्त्र pos=n,g=m,c=1,n=s
निरुक्तगः निरुक्तग pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सनातनो सनातन pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
बहु बहु pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
चिन्तकः चिन्तक pos=a,g=m,c=1,n=s