Original

अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः ।भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् ॥ ४६ ॥

Segmented

अहम् सर्वत्रगो ब्रह्मन् भूत-ग्राम-अन्तर-आत्मकः भूत-ग्राम-शरीरेषु नश्यत्सु न नशामि अहम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सर्वत्रगो सर्वत्रग pos=a,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
भूत भूत pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
भूत भूत pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
शरीरेषु शरीर pos=n,g=n,c=7,n=p
नश्यत्सु नश् pos=va,g=n,c=7,n=p,f=part
pos=i
नशामि नश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s