Original

अहं कर्ता च कार्यं च कारणं चापि नारद ।अहं हि जीवसंज्ञो वै मयि जीवः समाहितः ।मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च ॥ ४५ ॥

Segmented

अहम् कर्ता च कार्यम् च कारणम् च अपि नारद अहम् हि जीव-सञ्ज्ञः वै मयि जीवः समाहितः मा एवम् ते बुद्धिः अत्र अभूत् दृष्टो जीवो मया इति च

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
नारद नारद pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
जीव जीव pos=n,comp=y
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
वै वै pos=i
मयि मद् pos=n,g=,c=7,n=s
जीवः जीव pos=n,g=m,c=1,n=s
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
जीवो जीव pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
pos=i