Original

सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन् ।तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥ ४४ ॥

Segmented

सिद्धा हि एते महाभागा नरा हि एकान्तिन् ऽभवन् तमः-रजस् निर्मुक्ताः प्रवेक्ष्यन्ति च माम् मुने

Analysis

Word Lemma Parse
सिद्धा सिध् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
हि हि pos=i
एकान्तिन् एकान्तिन् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
तमः तमस् pos=n,comp=y
रजस् रजस् pos=n,g=n,c=5,n=d
निर्मुक्ताः निर्मुच् pos=va,g=m,c=1,n=p,f=part
प्रवेक्ष्यन्ति प्रविश् pos=v,p=3,n=p,l=lrt
pos=i
माम् मद् pos=n,g=,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s