Original

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ।मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् ॥ ४३ ॥

Segmented

माया हि एषा मया सृष्टा यत् माम् पश्यसि नारद सर्व-भूत-गुणैः युक्तम् न एवम् त्वम् ज्ञातुम् अर्हसि मया एतत् कथितम् सम्यक् तव मूर्ति-चतुष्टयम्

Analysis

Word Lemma Parse
माया माया pos=n,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
नारद नारद pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
pos=i
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
तव त्वद् pos=n,g=,c=6,n=s
मूर्ति मूर्ति pos=n,comp=y
चतुष्टयम् चतुष्टय pos=n,g=n,c=1,n=s