Original

निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः ।एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ।इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥ ४२ ॥

Segmented

निर्गुणो निष्कलः च एव निर्द्वंद्वो निष्परिग्रहः एतत् त्वया न विज्ञेयम् रूपवान् इति दृश्यते इः-मुहूर्तात् नश्येयम् ईशो ऽहम् जगतो गुरुः

Analysis

Word Lemma Parse
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
निष्कलः निष्कल pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
निष्परिग्रहः निष्परिग्रह pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
इति इति pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
इः इष् pos=va,comp=y,f=part
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
नश्येयम् नश् pos=v,p=1,n=s,l=vidhilin
ईशो ईश pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s