Original

मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम ।अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥ ४१ ॥

Segmented

माम् प्रविश्य भवन्ति इह मुक्ता भक्ताः तु ये मम अहम् हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
प्रविश्य प्रविश् pos=vi
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
भक्ताः भक्त pos=n,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
निष्क्रियः निष्क्रिय pos=a,g=m,c=1,n=s
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s