Original

मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम् ।अक्षरं च क्षरं चैव सच्चासच्चैव नारद ॥ ४० ॥

Segmented

मत्तः सर्वम् सम्भवति जगत् स्थावर-जंगमम् अक्षरम् च क्षरम् च एव सत् च असत् च एव नारद

Analysis

Word Lemma Parse
मत्तः मद् pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
क्षरम् क्षर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
सत् अस् pos=va,g=n,c=1,n=s,f=part
pos=i
असत् असत् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
नारद नारद pos=n,g=m,c=8,n=s