Original

प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ ।क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित् ॥ ४ ॥

Segmented

प्रवाल-अङ्कुर-वर्णः च श्वेत-वर्णः क्वचिद् बभौ क्वचित् सुवर्ण-वर्ण-आभः वैडूर्य-सदृशः क्वचित्

Analysis

Word Lemma Parse
प्रवाल प्रवाल pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
pos=i
श्वेत श्वेत pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
बभौ भा pos=v,p=3,n=s,l=lit
क्वचित् क्वचिद् pos=i
सुवर्ण सुवर्ण pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
वैडूर्य वैडूर्य pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i