Original

संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते ।प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहंकारो महेश्वरः ॥ ३९ ॥

Segmented

संकर्षणात् च प्रद्युम्नो मनः-भूतः स उच्यते प्रद्युम्नाद् यो अनिरुद्धः तु सो ऽहंकारो महेश्वरः

Analysis

Word Lemma Parse
संकर्षणात् संकर्षण pos=n,g=m,c=5,n=s
pos=i
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
प्रद्युम्नाद् प्रद्युम्न pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
अनिरुद्धः अनिरुद्ध pos=n,g=m,c=1,n=s
तु तु pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽहंकारो अहंकार pos=n,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s