Original

यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः ।ज्ञेयः स एव भगवाञ्जीवः संकर्षणः प्रभुः ॥ ३८ ॥

Segmented

यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुण-आत्मकः ज्ञेयः स एव भगवान् जीवः संकर्षणः प्रभुः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
निर्गुण निर्गुण pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
संकर्षणः संकर्षण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s