Original

तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च ।यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम् ।सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥ ३७ ॥

Segmented

तस्मात् प्रसूतो यः कर्ता कार्यम् कारणम् एव च यस्मात् सर्वम् प्रभवति जगत् स्थावर-जंगमम् सो ऽनिरुद्धः स ईशानो व्यक्तिः सा सर्व-कर्मसु

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
यस्मात् यद् pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽनिरुद्धः अनिरुद्ध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ईशानो ईशान pos=n,g=m,c=1,n=s
व्यक्तिः व्यक्ति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p