Original

यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये ।स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ॥ ३६ ॥

Segmented

यस्मिन् च सर्व-भूतानि प्रलयम् यान्ति संक्षये स मनः सर्व-भूतानाम् प्रद्युम्नः परिपठ्यते

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
संक्षये संक्षय pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
परिपठ्यते परिपठ् pos=v,p=3,n=s,l=lat