Original

स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः ।तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा ॥ ३५ ॥

Segmented

स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः तस्मात् सनत्कुमार-त्वम् यो लभेत स्व-कर्मणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
परिसंख्यातः परिसंख्या pos=va,g=m,c=1,n=s,f=part
शेषः शेष pos=n,g=m,c=1,n=s
संकर्षणः संकर्षण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सनत्कुमार सनत्कुमार pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s