Original

न विना धातुसंघातं शरीरं भवति क्वचित् ।न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत ॥ ३४ ॥

Segmented

न विना धातु-संघातम् शरीरम् भवति क्वचित् न च जीवम् विना ब्रह्मन् धातवः चेष्टयन्ति उत

Analysis

Word Lemma Parse
pos=i
विना विना pos=i
धातु धातु pos=n,comp=y
संघातम् संघात pos=n,g=m,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
pos=i
pos=i
जीवम् जीव pos=n,g=m,c=2,n=s
विना विना pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
धातवः धातु pos=n,g=m,c=1,n=p
चेष्टयन्ति चेष्टय् pos=v,p=3,n=p,l=lat
उत उत pos=i