Original

तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः ।उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः ॥ ३३ ॥

Segmented

तत् आविशति यो ब्रह्मन्न् अदृश्यो लघु-विक्रमः उत्पन्न एव भवति शरीरम् चेष्टयन् प्रभुः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
आविशति आविश् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अदृश्यो अदृश्य pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
उत्पन्न उत्पद् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
शरीरम् शरीर pos=n,g=n,c=2,n=s
चेष्टयन् चेष्टय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s