Original

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।ते समेता महात्मानः शरीरमिति संज्ञितम् ॥ ३२ ॥

Segmented

पृथिवी वायुः आकाशम् आपो ज्योतिः च पञ्चमम् ते समेता महात्मानः शरीरम् इति संज्ञितम्

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
समेता समे pos=va,g=m,c=1,n=p,f=part
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
शरीरम् शरीर pos=n,g=n,c=1,n=s
इति इति pos=i
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s