Original

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।ऋते तमेकं पुरुषं वासुदेवं सनातनम् ।सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥ ३१ ॥

Segmented

नित्यम् हि न अस्ति जगति भूतम् स्थावर-जंगमम् ऋते तम् एकम् पुरुषम् वासुदेवम् सनातनम् सर्व-भूत-आत्म-भूतः हि वासुदेवो महा-बलः

Analysis

Word Lemma Parse
नित्यम् नित्य pos=a,g=n,c=1,n=s
हि हि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
जगति जगन्त् pos=n,g=n,c=7,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
ऋते ऋते pos=i
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s