Original

अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते ।नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात् ॥ ३० ॥

Segmented

अव्यक्तम् पुरुषे ब्रह्मन् निष्क्रिये सम्प्रलीयते न अस्ति तस्मात् परतरम् पुरुषाद् वै सनातनात्

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
निष्क्रिये निष्क्रिय pos=a,g=m,c=7,n=s
सम्प्रलीयते सम्प्रली pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=m,c=5,n=s
परतरम् परतर pos=a,g=n,c=1,n=s
पुरुषाद् पुरुष pos=n,g=m,c=5,n=s
वै वै pos=i
सनातनात् सनातन pos=a,g=m,c=5,n=s