Original

शुकपत्रवर्णः किंचिच्च किंचित्स्फटिकसप्रभः ।नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ॥ ३ ॥

Segmented

शुक-पत्त्र-वर्णः किंचिद् च किंचित् स्फटिक-सप्रभः नीलाञ्जन-चय-प्रख्यः जातरूप-प्रभः क्वचित्

Analysis

Word Lemma Parse
शुक शुक pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
स्फटिक स्फटिक pos=n,comp=y
सप्रभः सप्रभ pos=a,g=m,c=1,n=s
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
जातरूप जातरूप pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i