Original

खे वायुः प्रलयं याति मनस्याकाशमेव च ।मनो हि परमं भूतं तदव्यक्ते प्रलीयते ॥ २९ ॥

Segmented

खे वायुः प्रलयम् याति मनसि आकाशम् एव च मनो हि परमम् भूतम् तद् अव्यक्ते प्रलीयते

Analysis

Word Lemma Parse
खे pos=n,g=n,c=7,n=s
वायुः वायु pos=n,g=m,c=1,n=s
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
मनसि मनस् pos=n,g=n,c=7,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अव्यक्ते अव्यक्त pos=n,g=n,c=7,n=s
प्रलीयते प्रली pos=v,p=3,n=s,l=lat