Original

एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते ।निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः ॥ २७ ॥

Segmented

एतान् गुणान् तु क्षेत्रज्ञो भुङ्क्ते न एभिः स भुज्यते निर्गुणो गुण-भुज् च एव गुण-स्रष्टा गुण-अधिकः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
तु तु pos=i
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
गुण गुण pos=n,comp=y
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s