Original

सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते ।एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥ २६ ॥

Segmented

सत्त्वम् रजः तमः च एव गुणान् एतान् प्रचक्षते एते सर्व-शरीरेषु तिष्ठन्ति विचरन्ति च

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शरीरेषु शरीर pos=n,g=n,c=7,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
pos=i