Original

यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम ।स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥ २४ ॥

Segmented

यम् प्रविश्य भवन्ति इह मुक्ता वै द्विजसत्तम स वासुदेवो विज्ञेयः परम-आत्मा सनातनः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
परम परम pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s