Original

भूतग्रामशरीरेषु नश्यत्सु न विनश्यति ।अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा ॥ २२ ॥

Segmented

भूत-ग्राम-शरीरेषु नश्यत्सु न विनश्यति अजो नित्यः शाश्वतः च निर्गुणो निष्कलः तथा

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
शरीरेषु शरीर pos=n,g=n,c=7,n=p
नश्यत्सु नश् pos=va,g=n,c=7,n=p,f=part
pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat
अजो अज pos=a,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
pos=i
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
निष्कलः निष्कल pos=a,g=m,c=1,n=s
तथा तथा pos=i