Original

सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै ।यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥ २१ ॥

Segmented

सत्त्वम् रजः तमः च एव न गुणाः तम् भजन्ति वै यः च सर्व-गतः साक्षी लोकस्य आत्मा इति कथ्यते

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
भजन्ति भज् pos=v,p=3,n=p,l=lat
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
साक्षी साक्षिन् pos=a,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat