Original

न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च ।न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः ॥ २० ॥

Segmented

न द्रष्टव्यः चक्षुषा यो ऽसौ न स्पृश्यः स्पर्शनेन च न घ्रा च एव गन्धेन रसेन च विवर्जितः

Analysis

Word Lemma Parse
pos=i
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
स्पृश्यः स्पृश् pos=va,g=m,c=1,n=s,f=krtya
स्पर्शनेन स्पर्शन pos=n,g=n,c=3,n=s
pos=i
pos=i
घ्रा घ्रा pos=va,g=m,c=1,n=s,f=krtya
pos=i
एव एव pos=i
गन्धेन गन्ध pos=n,g=m,c=3,n=s
रसेन रस pos=n,g=m,c=3,n=s
pos=i
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part