Original

किंचिच्चन्द्रविशुद्धात्मा किंचिच्चन्द्राद्विशेषवान् ।कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः ॥ २ ॥

Segmented

किंचिद् चन्द्र-विशुद्ध-आत्मा किंचिद् चन्द्रात् विशेषवान् कृशानु-वर्णः किंचिद् च किंचिद् धिष्ण्य-आकृतिः प्रभुः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
चन्द्रात् चन्द्र pos=n,g=m,c=5,n=s
विशेषवान् विशेषवत् pos=a,g=m,c=1,n=s
कृशानु कृशानु pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
धिष्ण्य धिष्ण्य pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s