Original

सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन् ।तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् ॥ १९ ॥

Segmented

सिद्धाः च एते महाभागाः पुरा हि एकान्तिन् ऽभवन् तमः-रजः-विनिर्मुक्ताः माम् प्रवेक्ष्यन्ति असंशयम्

Analysis

Word Lemma Parse
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
महाभागाः महाभाग pos=a,g=m,c=1,n=p
पुरा पुरा pos=i
हि हि pos=i
एकान्तिन् एकान्तिन् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
तमः तमस् pos=n,comp=y
रजः रजस् pos=n,comp=y
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
माम् मद् pos=n,g=,c=2,n=s
प्रवेक्ष्यन्ति प्रविश् pos=v,p=3,n=p,l=lrt
असंशयम् असंशयम् pos=i